《心经》黄慧音唱诵心经梵文资料集

2020-02-28 佛教经咒

Hi 陌生人你好!

繁体 推荐 纠错 目录 说明

返回到上一页 存储网页 随机浏览

一、心经梵音唱诵-超级好听(根据蔡文端梵音版本唱诵)

点击播放:黄慧音-梵唱心经.mp3 (佛经说的受持读诵,受持里面就包含听,所以多听佛经利益很大)心经中文简体版请看这里>>二、《心经》(悉昙梵文-蔡文端),点击下图可以放大

三、觀自在菩薩親教授玄奘法師梵文本-燉煌石室本

蔡文端居士整理提供

四、玄奘法师-梵本般若波罗蜜多心经由网友“甲寅,2005”提供观自在菩萨与三藏法师玄奘亲教授梵本不润色经题:钵啰(二合般)誐攘(二合若)播(波)啰(罗)弭(蜜)哆(多)纥哩(二合)那野(心)素怛囕(经)经文:阿哩也(二合圣)嚩噜(观)枳帝(自)湿嚩路(在)冒地(菩)娑怛侮(萨二)俨鼻囕(深)钵啰(二合般)誐攘(若)播(波)啰(罗)弭(蜜)哆(多三)左哩焰(二合行)左啰(行)么汝尾也(二合时四)嚩噜(引)迦(照)底娑么(二合见)畔左(五)塞建(引)驮(引五蕴)娑怛(引)室左(二合彼)娑嚩(自)婆嚩(引性)戍儞焰(二合空)跛失也(二合)底娑么(二合现)伊贺(此七)舍(舍)哩(利)补怛啰(子二合八)噜畔(色)戍儞焰(二合空)戍儞也(二合空)嚏(性)嚩(是)噜畔(色九)噜播(色)曩(不)比栗(二合)他(异)戍儞也(二合)哆(多空十)戍儞也(二合空)哆野(亦十一)曩(引不)比栗(二合)他(异)薩汝噜(二合)畔(色十二)夜(是)怒噜(二合)畔(色)娑戍(彼)儞也(二合)哆夜(空十三)戍(是)儞也(二合)哆(空)娑(彼)噜畔(色十四)曀嚩(如)弭嚩(是十四)吠那曩(受)散誐攘(想)散娑迦(引)啰(行)尾誐攘(二合)喃(识十五)伊贺(此)舍(舍)哩(利)补怛啰(子二合十六)萨啰嚩(诸)达么(诸法)戍儞也(二合)哆(空)落乞叉(二合)拏(相十七)阿怒(不)哆播(二合)曩(生)阿宁(不)噜驮(阿不十八)阿(不)尾么攞(净十九)阿(不)怒曩(增)阿(不)播哩补攞拏(减二合二十)哆(是)娑每(故)舍(舍)哩(利)补怛啰(子二合廿一)戍儞也(二空合)哆焰(中)曩(无上)噜畔(色二十二)曩(无)吠(引)那曩(受二十三)曩(无)散誐攘(想二合二十四)曩(无)散娑迦啰(行二合二十五)曩(无)尾誐攘(二合)喃(识廿六)曩(无)斫乞刍(眼)戍噜怛啰(二合耳)迦啰(二合)拏鼻弥贺(舌)嚩迦野(身)么曩勒(意廿七)曩(无)噜畔(色)摄那(声)彦驮(香)啰娑(味)娑播啰(二合)瑟吒尾也(触二舍)达么(法廿八)曩(无)斫刍(眼二合)驮都(界廿九)哩也(乃二合)嚩(至)曩(无)么怒(意)尾誐攘誐(二合)喃(识)驮都(界卅)曩(无)尾儞也(明卅一)曩(无)尾儞也(明尽无二)曩(无)尾儞也(明)乞叉喻(尽卅三)曩(无)尾儞也(明)乞叉喻(尽卅四) 野(乃)嚩(至)惹啰(老)么啰喃(无卅五)曩(无)惹啰(老)么啰拏(无)乞叉喻(尽卅六)曩(无)耨佉(苦)娑敏那野(集)宁噜驮(灭)么(哩)誐穰(二合道卅七)曩(无)誐攘喃(智卅八)曩(无)钵啰(二合)比底(得卅九)曩(无)鼻娑么(证四十)哆(以)娑每无那(所)钵啰(二合)比府(得二合)怛嚩(故四十一)冒(菩)地(提)娑(萨)怛嚩喃(埵四十二)钵啰(般二合)誐攘(若)播(波)啰弭(多四十三)么室哩底也(二合依)尾贺(于)啰底也(二合住四十四)只跢(心)嚩(无)啰(挂)拏(碍四十五)尾儞也(明)乞叉喻(尽三十三)曩(无)尾儞也(明)乞叉喻(尽卅四)野(乃)嚩(啰至曩无)惹啰(老)么啰喃(死卅五)曩(无)惹啰(老)么啰拏(死)乞叉喻(尽卅六)曩(无)耨佉(苦)娑每那野(集)宁噜驮(灭)么哩誐攘(二合道卅七)曩(无)誐攘喃(智卅八)曩(无)钵啰(二合)比底(得卅九)曩(无)鼻娑么(证四十)哆(以)娑每(无)那(所)钵啰(二合)比底(得二合)怛嚩(故四十一)冒(菩)地(提)娑(萨)怛嚩喃(埵四十二)钵啰(般二合)誐攘(若)播(波)啰(罗)弭(蜜)哆(多四十三)么室哩底也(二合依)尾贺(于)啰底也(二合住四十四)只哆(心)嚩(无)啰(挂)拏(碍四十五)只跢(心)啰(挂)拏(碍四十六) 曩(无)悉底怛嚩(二合有)那(恐)恺哩(二合)素都(二合怖四十七)尾播(颠)哩也(二合)娑(倒)底(远)伽兰哆(离四十八)宁(究)瑟吒(竟)宁哩也嚩(二合涅)喃(盘四十九)底哩也(三二合)驮嚩(二合世五十)尾也(二合)嚩(所)悉体跢(经)娑嚩(诸)没驮(佛五十一)钵啰(般)誐攘(二合若)播(波)啰(罗)弭(蜜)哆(多五十二)么室哩(故)底世(二合得)耨(无)跢兰(上)上藐世(二合等)上(正)没地(竟五十三)么鼻上没驮哆(引是)娑每(故二合)誐攘(二合)哆(应)尾演(知五十四)钵啰(般)誐攘(二合若)播(波)啰(罗)弭(蜜)哆(多五十五)么贺(引大)满怛噜(咒五十六)么贺(引大)尾儞也(明二合)满怛啰(咒五十七)阿(无)耨哆啰(上)满怛啰(咒阿无五十八)娑么(等)娑底(等)满怛啰(咒五十九)萨(一)嚩(切)耨佉(苦)钵啰(二合)舍(止)曩(息卒)娑(真)底也(实)么弭(不)赞哩也(二合)怛嚩(虚二合六十一)钵啰(二合般)誐攘(若)播(波)啰(罗)弭(蜜)哆(多六十二)目讫姤(说)满怛啰(咒二合)怛儞(也)他(二合曰)誐谛谛谛(六十四)播啰誐谛(六十五)播啰僧誐谛(六十六)冒地(引)娑嚩贺(六十七)

四、梵音罗马体以下由“卡巴司机,2007”提供Arya-Avalokiteshvaro Bodhisattvo,gambhiram prajnaparamitacharyam charamano vyavalokayati,sma pancha-skandhas tams cha sva bhava shunyampasyati sma.Iha Sariputra:Rupam shunyata,shunyataiva rupam.Rupan na prithak shunyata,shunyataya na prithag rupam.Yad rupam sa shunyata,ya shunyata sa rupam.Evam evavedana, samjna, samskara,vijnanam.Iha Sariputra:Sarva dharmah shunyata-laksana,Anutpanna aniruddha,amala aviamala,anuna aparipurnah.Tasmaj Chariputra:Shunyatayam na rupam,na vedana, na samjna, na samskarah,na vijnanam.Na chaksuh, shrotra, ghranajihva, kaya, manamsi;Na rupa, shabda, gandha,rasa, sprastavaya dharmah,Na chaksur-dhaturyavan na manovjnana-dhatuh.Na avidya,na avidya-kshayo,yavan na jara-maranam,na jara-marana-kshayo.Na duhkha, samudaya,nirodha, marga.Na jnanam,na praptir, na apraptih.Tasmaj Chariputra:Apraptitvad bodhisattvasya,prajnaparamitam asritya,viharaty achittavaranah.Chittavarana-nastitvad atrastro,viparyasa atikranto,nishtha nirvana praptah.Tryadhva vyavasthitah,sarva buddhah,prajnaparamitam asritya anuttaramsamyaksambodhim abhisambuddhah.Tasmaj jnatavyam:Prajnaparamita maha-mantro,maha-vidya-mantro,anuttara-mantro,samasama-mantrah,sarva duhkha prasamanah,satyam amithyatvat.Prajnaparamitayam ukto mantrah.Tadyatha:Gate, gate,Para gate, Para sam gate,Bodhi, svaha!

五、般若波罗蜜多心经 中文+罗马拼音梵文版

以下由“superja,2008”提供

||prajñā-pāramitā-hṛdaya-sūtraṁ||般若-波罗蜜多-心-经namaḥ--sarva--jñāya皈依 -一切-所有智者āryā--valokite--śvaro--bodhisattvo圣 - 观 -自在 - 菩萨gaṁbhīrāyāṁ--prajñā--pāramitāyāṁ--caryāṁ--caramāṇo行深 -般若-波罗蜜多- 修行- 正在进行vya--valokayati--sma--pañca--skandhāḥ--tāṁś ca--行-观照-当时- 五-蕴-佊等-svabhāva--śūnyān--paśyati--sma|自性-皆空的- 见到-当时iha--śāriputra于此- 舍利子rūpaṁ--śūnyatā--śūnyataiva--rūpaṁ||色- 空性-空性- 色rūpān--na--pṛthak--śūnyatā|色- 不- 异-空性-śūnyatāyā--na--pṛthag--rūpaṁ||空性-不- 异-色-yad--rūpaṁ--sā--śūnyatā | yā -- śūnyatā--tad--rūpaṁ ||凡- 色- 是即-空性- 凡-空性-是- 色evam--eva--vedanā--saṁjñā--saṁskāra--vijñānāni||如是-乃至- 受-想- 行- 识iha--śāriputra--sarva--dharmāḥ--śūnyatā--lakṣaṇā于此- 舍利子- 一切-法-空性- 相anutpannā--aniruddhā--amalā--avimalā--nonā--na--paripūrṇāḥ||不生-不灭-不垢- 不净-不减- 不-增tasmāc--chāriputra--śūnyatāyāṁ因此-舍利子- 在空性中-na--rūpaṁ--na--vedanā -- na -- saṁjñā--na --saṁskārā--无-色- 无-受- 无-想-无- 行-na--ijñānānaṁ|无- 识na--cakṣuḥ--śrotra--ghrāṇa--jihvā--kāya--manāṁsi|无- 眼-耳- 鼻- 舌-身- 意na -- rūpa--śabda--gandha--rasa--spraṣṭavya---dharmāḥ|无- 色- 声- 香-味- 触-法na--cakṣur--dhātur--yāvan--na--mano--vijñāna--dhātuḥ|无-眼-界-乃至-无-意-识- 界na--vidyā--nā-vidyā--kṣayo--yāvan--na--jarā-maraṇaṁ无- 无明- 无- 无明- 尽- 乃至- 无-老- 死na--jarā--maraṇa--kṣayo无-老-死-尽na--duḥkha--samudaya--nirodha--mārgā|无-苦- 集-灭- 道na--jñānaṁ--na--prāptiḥ||无-智- 无- 得tasmād aprāptitvād是故-以无所得故bodhisattvānāṁ--prajñā--pāramitām--āśritya--viharaty依菩提萨埵之-般若- 波罗蜜多-依止-而住acittā--varaṇaḥ|cittā--varaṇa--nāstitvād--atrasto无心-罣碍 心-罣碍- 无所有故- 无有恐怖viparyāsā--atikrāntoniṣṭha--nirvāṇaḥ||颠倒-远离究竟-涅盘tryadhva-vya-vasthitāḥ sarva-buddhāḥ prajñā-pāramitām三世-安住- 一切- 诸佛 般若-波罗蜜多故 āśrityā-nuttarāṁ-samyak-saṁbodhim-abhisaṁbuddhāḥ||得-阿耨多罗- 三藐- 三菩提-证得tasmāj- jñātavyaṁ-prajñā-pāramitā mahā-mantro是故-应知-般若- 波罗蜜多-大- 咒mahā-vidyā-mantro anuttara-mantro' asama-sama-mantraḥ大- 明-咒, 无上-咒, 无等-等- 咒sarva-duḥkha-praśamanaḥ|一切-苦- 灭除satyam-amithyatvāt||真实- 不虚妄故prajñā-pāramitāyāṁ-ukto-mantraḥ|于般若- 波罗蜜多中- 说- 咒tadyathā即说咒曰gate-gate-pāra-gate-pārasan-gate- bodhi - svāhā||去吧-去吧- 向彼岸-去吧一起去彼岸-去吧- 觉悟吧- 祈愿成就

下一篇:般若波罗蜜多心经非台颂解㈡

如果觉得资料对您有用,可随意打赏。您的支持是我们最大的动力!

发表评论

返回顶部